Declension table of ?dvisūrya

Deva

MasculineSingularDualPlural
Nominativedvisūryaḥ dvisūryau dvisūryāḥ
Vocativedvisūrya dvisūryau dvisūryāḥ
Accusativedvisūryam dvisūryau dvisūryān
Instrumentaldvisūryeṇa dvisūryābhyām dvisūryaiḥ dvisūryebhiḥ
Dativedvisūryāya dvisūryābhyām dvisūryebhyaḥ
Ablativedvisūryāt dvisūryābhyām dvisūryebhyaḥ
Genitivedvisūryasya dvisūryayoḥ dvisūryāṇām
Locativedvisūrye dvisūryayoḥ dvisūryeṣu

Compound dvisūrya -

Adverb -dvisūryam -dvisūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria