Declension table of ?dvisrakti

Deva

MasculineSingularDualPlural
Nominativedvisraktiḥ dvisraktī dvisraktayaḥ
Vocativedvisrakte dvisraktī dvisraktayaḥ
Accusativedvisraktim dvisraktī dvisraktīn
Instrumentaldvisraktinā dvisraktibhyām dvisraktibhiḥ
Dativedvisraktaye dvisraktibhyām dvisraktibhyaḥ
Ablativedvisrakteḥ dvisraktibhyām dvisraktibhyaḥ
Genitivedvisrakteḥ dvisraktyoḥ dvisraktīnām
Locativedvisraktau dvisraktyoḥ dvisraktiṣu

Compound dvisrakti -

Adverb -dvisrakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria