Declension table of ?dvisītya

Deva

MasculineSingularDualPlural
Nominativedvisītyaḥ dvisītyau dvisītyāḥ
Vocativedvisītya dvisītyau dvisītyāḥ
Accusativedvisītyam dvisītyau dvisītyān
Instrumentaldvisītyena dvisītyābhyām dvisītyaiḥ dvisītyebhiḥ
Dativedvisītyāya dvisītyābhyām dvisītyebhyaḥ
Ablativedvisītyāt dvisītyābhyām dvisītyebhyaḥ
Genitivedvisītyasya dvisītyayoḥ dvisītyānām
Locativedvisītye dvisītyayoḥ dvisītyeṣu

Compound dvisītya -

Adverb -dvisītyam -dvisītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria