Declension table of ?dvisaptatī

Deva

FeminineSingularDualPlural
Nominativedvisaptatī dvisaptatyau dvisaptatyaḥ
Vocativedvisaptati dvisaptatyau dvisaptatyaḥ
Accusativedvisaptatīm dvisaptatyau dvisaptatīḥ
Instrumentaldvisaptatyā dvisaptatībhyām dvisaptatībhiḥ
Dativedvisaptatyai dvisaptatībhyām dvisaptatībhyaḥ
Ablativedvisaptatyāḥ dvisaptatībhyām dvisaptatībhyaḥ
Genitivedvisaptatyāḥ dvisaptatyoḥ dvisaptatīnām
Locativedvisaptatyām dvisaptatyoḥ dvisaptatīṣu

Compound dvisaptati - dvisaptatī -

Adverb -dvisaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria