Declension table of ?dvisaptasaṅkhyāka

Deva

MasculineSingularDualPlural
Nominativedvisaptasaṅkhyākaḥ dvisaptasaṅkhyākau dvisaptasaṅkhyākāḥ
Vocativedvisaptasaṅkhyāka dvisaptasaṅkhyākau dvisaptasaṅkhyākāḥ
Accusativedvisaptasaṅkhyākam dvisaptasaṅkhyākau dvisaptasaṅkhyākān
Instrumentaldvisaptasaṅkhyākena dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākaiḥ dvisaptasaṅkhyākebhiḥ
Dativedvisaptasaṅkhyākāya dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākebhyaḥ
Ablativedvisaptasaṅkhyākāt dvisaptasaṅkhyākābhyām dvisaptasaṅkhyākebhyaḥ
Genitivedvisaptasaṅkhyākasya dvisaptasaṅkhyākayoḥ dvisaptasaṅkhyākānām
Locativedvisaptasaṅkhyāke dvisaptasaṅkhyākayoḥ dvisaptasaṅkhyākeṣu

Compound dvisaptasaṅkhyāka -

Adverb -dvisaptasaṅkhyākam -dvisaptasaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria