Declension table of ?dvisamatribhuja

Deva

MasculineSingularDualPlural
Nominativedvisamatribhujaḥ dvisamatribhujau dvisamatribhujāḥ
Vocativedvisamatribhuja dvisamatribhujau dvisamatribhujāḥ
Accusativedvisamatribhujam dvisamatribhujau dvisamatribhujān
Instrumentaldvisamatribhujena dvisamatribhujābhyām dvisamatribhujaiḥ dvisamatribhujebhiḥ
Dativedvisamatribhujāya dvisamatribhujābhyām dvisamatribhujebhyaḥ
Ablativedvisamatribhujāt dvisamatribhujābhyām dvisamatribhujebhyaḥ
Genitivedvisamatribhujasya dvisamatribhujayoḥ dvisamatribhujānām
Locativedvisamatribhuje dvisamatribhujayoḥ dvisamatribhujeṣu

Compound dvisamatribhuja -

Adverb -dvisamatribhujam -dvisamatribhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria