Declension table of ?dvisama

Deva

MasculineSingularDualPlural
Nominativedvisamaḥ dvisamau dvisamāḥ
Vocativedvisama dvisamau dvisamāḥ
Accusativedvisamam dvisamau dvisamān
Instrumentaldvisamena dvisamābhyām dvisamaiḥ dvisamebhiḥ
Dativedvisamāya dvisamābhyām dvisamebhyaḥ
Ablativedvisamāt dvisamābhyām dvisamebhyaḥ
Genitivedvisamasya dvisamayoḥ dvisamānām
Locativedvisame dvisamayoḥ dvisameṣu

Compound dvisama -

Adverb -dvisamam -dvisamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria