Declension table of ?dvisāptatika

Deva

NeuterSingularDualPlural
Nominativedvisāptatikam dvisāptatike dvisāptatikāni
Vocativedvisāptatika dvisāptatike dvisāptatikāni
Accusativedvisāptatikam dvisāptatike dvisāptatikāni
Instrumentaldvisāptatikena dvisāptatikābhyām dvisāptatikaiḥ
Dativedvisāptatikāya dvisāptatikābhyām dvisāptatikebhyaḥ
Ablativedvisāptatikāt dvisāptatikābhyām dvisāptatikebhyaḥ
Genitivedvisāptatikasya dvisāptatikayoḥ dvisāptatikānām
Locativedvisāptatike dvisāptatikayoḥ dvisāptatikeṣu

Compound dvisāptatika -

Adverb -dvisāptatikam -dvisāptatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria