Declension table of ?dvisāhasra

Deva

NeuterSingularDualPlural
Nominativedvisāhasram dvisāhasre dvisāhasrāṇi
Vocativedvisāhasra dvisāhasre dvisāhasrāṇi
Accusativedvisāhasram dvisāhasre dvisāhasrāṇi
Instrumentaldvisāhasreṇa dvisāhasrābhyām dvisāhasraiḥ
Dativedvisāhasrāya dvisāhasrābhyām dvisāhasrebhyaḥ
Ablativedvisāhasrāt dvisāhasrābhyām dvisāhasrebhyaḥ
Genitivedvisāhasrasya dvisāhasrayoḥ dvisāhasrāṇām
Locativedvisāhasre dvisāhasrayoḥ dvisāhasreṣu

Compound dvisāhasra -

Adverb -dvisāhasram -dvisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria