Declension table of ?dvisāṃvatsarikī

Deva

FeminineSingularDualPlural
Nominativedvisāṃvatsarikī dvisāṃvatsarikyau dvisāṃvatsarikyaḥ
Vocativedvisāṃvatsariki dvisāṃvatsarikyau dvisāṃvatsarikyaḥ
Accusativedvisāṃvatsarikīm dvisāṃvatsarikyau dvisāṃvatsarikīḥ
Instrumentaldvisāṃvatsarikyā dvisāṃvatsarikībhyām dvisāṃvatsarikībhiḥ
Dativedvisāṃvatsarikyai dvisāṃvatsarikībhyām dvisāṃvatsarikībhyaḥ
Ablativedvisāṃvatsarikyāḥ dvisāṃvatsarikībhyām dvisāṃvatsarikībhyaḥ
Genitivedvisāṃvatsarikyāḥ dvisāṃvatsarikyoḥ dvisāṃvatsarikīṇām
Locativedvisāṃvatsarikyām dvisāṃvatsarikyoḥ dvisāṃvatsarikīṣu

Compound dvisāṃvatsariki - dvisāṃvatsarikī -

Adverb -dvisāṃvatsariki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria