Declension table of ?dvisāṃvatsarika

Deva

NeuterSingularDualPlural
Nominativedvisāṃvatsarikam dvisāṃvatsarike dvisāṃvatsarikāṇi
Vocativedvisāṃvatsarika dvisāṃvatsarike dvisāṃvatsarikāṇi
Accusativedvisāṃvatsarikam dvisāṃvatsarike dvisāṃvatsarikāṇi
Instrumentaldvisāṃvatsarikeṇa dvisāṃvatsarikābhyām dvisāṃvatsarikaiḥ
Dativedvisāṃvatsarikāya dvisāṃvatsarikābhyām dvisāṃvatsarikebhyaḥ
Ablativedvisāṃvatsarikāt dvisāṃvatsarikābhyām dvisāṃvatsarikebhyaḥ
Genitivedvisāṃvatsarikasya dvisāṃvatsarikayoḥ dvisāṃvatsarikāṇām
Locativedvisāṃvatsarike dvisāṃvatsarikayoḥ dvisāṃvatsarikeṣu

Compound dvisāṃvatsarika -

Adverb -dvisāṃvatsarikam -dvisāṃvatsarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria