Declension table of ?dvisaṃsthitā

Deva

FeminineSingularDualPlural
Nominativedvisaṃsthitā dvisaṃsthite dvisaṃsthitāḥ
Vocativedvisaṃsthite dvisaṃsthite dvisaṃsthitāḥ
Accusativedvisaṃsthitām dvisaṃsthite dvisaṃsthitāḥ
Instrumentaldvisaṃsthitayā dvisaṃsthitābhyām dvisaṃsthitābhiḥ
Dativedvisaṃsthitāyai dvisaṃsthitābhyām dvisaṃsthitābhyaḥ
Ablativedvisaṃsthitāyāḥ dvisaṃsthitābhyām dvisaṃsthitābhyaḥ
Genitivedvisaṃsthitāyāḥ dvisaṃsthitayoḥ dvisaṃsthitānām
Locativedvisaṃsthitāyām dvisaṃsthitayoḥ dvisaṃsthitāsu

Adverb -dvisaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria