Declension table of ?dvisaṃsthita

Deva

NeuterSingularDualPlural
Nominativedvisaṃsthitam dvisaṃsthite dvisaṃsthitāni
Vocativedvisaṃsthita dvisaṃsthite dvisaṃsthitāni
Accusativedvisaṃsthitam dvisaṃsthite dvisaṃsthitāni
Instrumentaldvisaṃsthitena dvisaṃsthitābhyām dvisaṃsthitaiḥ
Dativedvisaṃsthitāya dvisaṃsthitābhyām dvisaṃsthitebhyaḥ
Ablativedvisaṃsthitāt dvisaṃsthitābhyām dvisaṃsthitebhyaḥ
Genitivedvisaṃsthitasya dvisaṃsthitayoḥ dvisaṃsthitānām
Locativedvisaṃsthite dvisaṃsthitayoḥ dvisaṃsthiteṣu

Compound dvisaṃsthita -

Adverb -dvisaṃsthitam -dvisaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria