Declension table of ?dvisaṃstha

Deva

NeuterSingularDualPlural
Nominativedvisaṃstham dvisaṃsthe dvisaṃsthāni
Vocativedvisaṃstha dvisaṃsthe dvisaṃsthāni
Accusativedvisaṃstham dvisaṃsthe dvisaṃsthāni
Instrumentaldvisaṃsthena dvisaṃsthābhyām dvisaṃsthaiḥ
Dativedvisaṃsthāya dvisaṃsthābhyām dvisaṃsthebhyaḥ
Ablativedvisaṃsthāt dvisaṃsthābhyām dvisaṃsthebhyaḥ
Genitivedvisaṃsthasya dvisaṃsthayoḥ dvisaṃsthānām
Locativedvisaṃsthe dvisaṃsthayoḥ dvisaṃstheṣu

Compound dvisaṃstha -

Adverb -dvisaṃstham -dvisaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria