Declension table of ?dvisandhya

Deva

MasculineSingularDualPlural
Nominativedvisandhyaḥ dvisandhyau dvisandhyāḥ
Vocativedvisandhya dvisandhyau dvisandhyāḥ
Accusativedvisandhyam dvisandhyau dvisandhyān
Instrumentaldvisandhyena dvisandhyābhyām dvisandhyaiḥ dvisandhyebhiḥ
Dativedvisandhyāya dvisandhyābhyām dvisandhyebhyaḥ
Ablativedvisandhyāt dvisandhyābhyām dvisandhyebhyaḥ
Genitivedvisandhyasya dvisandhyayoḥ dvisandhyānām
Locativedvisandhye dvisandhyayoḥ dvisandhyeṣu

Compound dvisandhya -

Adverb -dvisandhyam -dvisandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria