Declension table of ?dvirvyūhā

Deva

FeminineSingularDualPlural
Nominativedvirvyūhā dvirvyūhe dvirvyūhāḥ
Vocativedvirvyūhe dvirvyūhe dvirvyūhāḥ
Accusativedvirvyūhām dvirvyūhe dvirvyūhāḥ
Instrumentaldvirvyūhayā dvirvyūhābhyām dvirvyūhābhiḥ
Dativedvirvyūhāyai dvirvyūhābhyām dvirvyūhābhyaḥ
Ablativedvirvyūhāyāḥ dvirvyūhābhyām dvirvyūhābhyaḥ
Genitivedvirvyūhāyāḥ dvirvyūhayoḥ dvirvyūhāṇām
Locativedvirvyūhāyām dvirvyūhayoḥ dvirvyūhāsu

Adverb -dvirvyūham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria