Declension table of ?dvirvyūha

Deva

MasculineSingularDualPlural
Nominativedvirvyūhaḥ dvirvyūhau dvirvyūhāḥ
Vocativedvirvyūha dvirvyūhau dvirvyūhāḥ
Accusativedvirvyūham dvirvyūhau dvirvyūhān
Instrumentaldvirvyūheṇa dvirvyūhābhyām dvirvyūhaiḥ dvirvyūhebhiḥ
Dativedvirvyūhāya dvirvyūhābhyām dvirvyūhebhyaḥ
Ablativedvirvyūhāt dvirvyūhābhyām dvirvyūhebhyaḥ
Genitivedvirvyūhasya dvirvyūhayoḥ dvirvyūhāṇām
Locativedvirvyūhe dvirvyūhayoḥ dvirvyūheṣu

Compound dvirvyūha -

Adverb -dvirvyūham -dvirvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria