Declension table of ?dvirvacana

Deva

NeuterSingularDualPlural
Nominativedvirvacanam dvirvacane dvirvacanāni
Vocativedvirvacana dvirvacane dvirvacanāni
Accusativedvirvacanam dvirvacane dvirvacanāni
Instrumentaldvirvacanena dvirvacanābhyām dvirvacanaiḥ
Dativedvirvacanāya dvirvacanābhyām dvirvacanebhyaḥ
Ablativedvirvacanāt dvirvacanābhyām dvirvacanebhyaḥ
Genitivedvirvacanasya dvirvacanayoḥ dvirvacanānām
Locativedvirvacane dvirvacanayoḥ dvirvacaneṣu

Compound dvirvacana -

Adverb -dvirvacanam -dvirvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria