Declension table of ?dviruktiprakriyā

Deva

FeminineSingularDualPlural
Nominativedviruktiprakriyā dviruktiprakriye dviruktiprakriyāḥ
Vocativedviruktiprakriye dviruktiprakriye dviruktiprakriyāḥ
Accusativedviruktiprakriyām dviruktiprakriye dviruktiprakriyāḥ
Instrumentaldviruktiprakriyayā dviruktiprakriyābhyām dviruktiprakriyābhiḥ
Dativedviruktiprakriyāyai dviruktiprakriyābhyām dviruktiprakriyābhyaḥ
Ablativedviruktiprakriyāyāḥ dviruktiprakriyābhyām dviruktiprakriyābhyaḥ
Genitivedviruktiprakriyāyāḥ dviruktiprakriyayoḥ dviruktiprakriyāṇām
Locativedviruktiprakriyāyām dviruktiprakriyayoḥ dviruktiprakriyāsu

Adverb -dviruktiprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria