Declension table of ?dvirudāttā

Deva

FeminineSingularDualPlural
Nominativedvirudāttā dvirudātte dvirudāttāḥ
Vocativedvirudātte dvirudātte dvirudāttāḥ
Accusativedvirudāttām dvirudātte dvirudāttāḥ
Instrumentaldvirudāttayā dvirudāttābhyām dvirudāttābhiḥ
Dativedvirudāttāyai dvirudāttābhyām dvirudāttābhyaḥ
Ablativedvirudāttāyāḥ dvirudāttābhyām dvirudāttābhyaḥ
Genitivedvirudāttāyāḥ dvirudāttayoḥ dvirudāttānām
Locativedvirudāttāyām dvirudāttayoḥ dvirudāttāsu

Adverb -dvirudāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria