Declension table of ?dvirudātta

Deva

NeuterSingularDualPlural
Nominativedvirudāttam dvirudātte dvirudāttāni
Vocativedvirudātta dvirudātte dvirudāttāni
Accusativedvirudāttam dvirudātte dvirudāttāni
Instrumentaldvirudāttena dvirudāttābhyām dvirudāttaiḥ
Dativedvirudāttāya dvirudāttābhyām dvirudāttebhyaḥ
Ablativedvirudāttāt dvirudāttābhyām dvirudāttebhyaḥ
Genitivedvirudāttasya dvirudāttayoḥ dvirudāttānām
Locativedvirudātte dvirudāttayoḥ dvirudātteṣu

Compound dvirudātta -

Adverb -dvirudāttam -dvirudāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria