Declension table of ?dvirudātta

Deva

MasculineSingularDualPlural
Nominativedvirudāttaḥ dvirudāttau dvirudāttāḥ
Vocativedvirudātta dvirudāttau dvirudāttāḥ
Accusativedvirudāttam dvirudāttau dvirudāttān
Instrumentaldvirudāttena dvirudāttābhyām dvirudāttaiḥ dvirudāttebhiḥ
Dativedvirudāttāya dvirudāttābhyām dvirudāttebhyaḥ
Ablativedvirudāttāt dvirudāttābhyām dvirudāttebhyaḥ
Genitivedvirudāttasya dvirudāttayoḥ dvirudāttānām
Locativedvirudātte dvirudāttayoḥ dvirudātteṣu

Compound dvirudātta -

Adverb -dvirudāttam -dvirudāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria