Declension table of ?dviruccārita

Deva

NeuterSingularDualPlural
Nominativedviruccāritam dviruccārite dviruccāritāni
Vocativedviruccārita dviruccārite dviruccāritāni
Accusativedviruccāritam dviruccārite dviruccāritāni
Instrumentaldviruccāritena dviruccāritābhyām dviruccāritaiḥ
Dativedviruccāritāya dviruccāritābhyām dviruccāritebhyaḥ
Ablativedviruccāritāt dviruccāritābhyām dviruccāritebhyaḥ
Genitivedviruccāritasya dviruccāritayoḥ dviruccāritānām
Locativedviruccārite dviruccāritayoḥ dviruccāriteṣu

Compound dviruccārita -

Adverb -dviruccāritam -dviruccāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria