Declension table of ?dviroṣṭhyatva

Deva

NeuterSingularDualPlural
Nominativedviroṣṭhyatvam dviroṣṭhyatve dviroṣṭhyatvāni
Vocativedviroṣṭhyatva dviroṣṭhyatve dviroṣṭhyatvāni
Accusativedviroṣṭhyatvam dviroṣṭhyatve dviroṣṭhyatvāni
Instrumentaldviroṣṭhyatvena dviroṣṭhyatvābhyām dviroṣṭhyatvaiḥ
Dativedviroṣṭhyatvāya dviroṣṭhyatvābhyām dviroṣṭhyatvebhyaḥ
Ablativedviroṣṭhyatvāt dviroṣṭhyatvābhyām dviroṣṭhyatvebhyaḥ
Genitivedviroṣṭhyatvasya dviroṣṭhyatvayoḥ dviroṣṭhyatvānām
Locativedviroṣṭhyatve dviroṣṭhyatvayoḥ dviroṣṭhyatveṣu

Compound dviroṣṭhyatva -

Adverb -dviroṣṭhyatvam -dviroṣṭhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria