Declension table of ?dviroṣṭhya

Deva

NeuterSingularDualPlural
Nominativedviroṣṭhyam dviroṣṭhye dviroṣṭhyāni
Vocativedviroṣṭhya dviroṣṭhye dviroṣṭhyāni
Accusativedviroṣṭhyam dviroṣṭhye dviroṣṭhyāni
Instrumentaldviroṣṭhyena dviroṣṭhyābhyām dviroṣṭhyaiḥ
Dativedviroṣṭhyāya dviroṣṭhyābhyām dviroṣṭhyebhyaḥ
Ablativedviroṣṭhyāt dviroṣṭhyābhyām dviroṣṭhyebhyaḥ
Genitivedviroṣṭhyasya dviroṣṭhyayoḥ dviroṣṭhyānām
Locativedviroṣṭhye dviroṣṭhyayoḥ dviroṣṭhyeṣu

Compound dviroṣṭhya -

Adverb -dviroṣṭhyam -dviroṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria