Declension table of ?dviroṣṭhya

Deva

MasculineSingularDualPlural
Nominativedviroṣṭhyaḥ dviroṣṭhyau dviroṣṭhyāḥ
Vocativedviroṣṭhya dviroṣṭhyau dviroṣṭhyāḥ
Accusativedviroṣṭhyam dviroṣṭhyau dviroṣṭhyān
Instrumentaldviroṣṭhyena dviroṣṭhyābhyām dviroṣṭhyaiḥ dviroṣṭhyebhiḥ
Dativedviroṣṭhyāya dviroṣṭhyābhyām dviroṣṭhyebhyaḥ
Ablativedviroṣṭhyāt dviroṣṭhyābhyām dviroṣṭhyebhyaḥ
Genitivedviroṣṭhyasya dviroṣṭhyayoḥ dviroṣṭhyānām
Locativedviroṣṭhye dviroṣṭhyayoḥ dviroṣṭhyeṣu

Compound dviroṣṭhya -

Adverb -dviroṣṭhyam -dviroṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria