Declension table of ?dviriḍa

Deva

MasculineSingularDualPlural
Nominativedviriḍaḥ dviriḍau dviriḍāḥ
Vocativedviriḍa dviriḍau dviriḍāḥ
Accusativedviriḍam dviriḍau dviriḍān
Instrumentaldviriḍena dviriḍābhyām dviriḍaiḥ dviriḍebhiḥ
Dativedviriḍāya dviriḍābhyām dviriḍebhyaḥ
Ablativedviriḍāt dviriḍābhyām dviriḍebhyaḥ
Genitivedviriḍasya dviriḍayoḥ dviriḍānām
Locativedviriḍe dviriḍayoḥ dviriḍeṣu

Compound dviriḍa -

Adverb -dviriḍam -dviriḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria