Declension table of ?dvirephavṛnda

Deva

NeuterSingularDualPlural
Nominativedvirephavṛndam dvirephavṛnde dvirephavṛndāni
Vocativedvirephavṛnda dvirephavṛnde dvirephavṛndāni
Accusativedvirephavṛndam dvirephavṛnde dvirephavṛndāni
Instrumentaldvirephavṛndena dvirephavṛndābhyām dvirephavṛndaiḥ
Dativedvirephavṛndāya dvirephavṛndābhyām dvirephavṛndebhyaḥ
Ablativedvirephavṛndāt dvirephavṛndābhyām dvirephavṛndebhyaḥ
Genitivedvirephavṛndasya dvirephavṛndayoḥ dvirephavṛndānām
Locativedvirephavṛnde dvirephavṛndayoḥ dvirephavṛndeṣu

Compound dvirephavṛnda -

Adverb -dvirephavṛndam -dvirephavṛndāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria