Declension table of ?dvirephagaṇasammitā

Deva

FeminineSingularDualPlural
Nominativedvirephagaṇasammitā dvirephagaṇasammite dvirephagaṇasammitāḥ
Vocativedvirephagaṇasammite dvirephagaṇasammite dvirephagaṇasammitāḥ
Accusativedvirephagaṇasammitām dvirephagaṇasammite dvirephagaṇasammitāḥ
Instrumentaldvirephagaṇasammitayā dvirephagaṇasammitābhyām dvirephagaṇasammitābhiḥ
Dativedvirephagaṇasammitāyai dvirephagaṇasammitābhyām dvirephagaṇasammitābhyaḥ
Ablativedvirephagaṇasammitāyāḥ dvirephagaṇasammitābhyām dvirephagaṇasammitābhyaḥ
Genitivedvirephagaṇasammitāyāḥ dvirephagaṇasammitayoḥ dvirephagaṇasammitānām
Locativedvirephagaṇasammitāyām dvirephagaṇasammitayoḥ dvirephagaṇasammitāsu

Adverb -dvirephagaṇasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria