Declension table of ?dviraśana

Deva

NeuterSingularDualPlural
Nominativedviraśanam dviraśane dviraśanāni
Vocativedviraśana dviraśane dviraśanāni
Accusativedviraśanam dviraśane dviraśanāni
Instrumentaldviraśanena dviraśanābhyām dviraśanaiḥ
Dativedviraśanāya dviraśanābhyām dviraśanebhyaḥ
Ablativedviraśanāt dviraśanābhyām dviraśanebhyaḥ
Genitivedviraśanasya dviraśanayoḥ dviraśanānām
Locativedviraśane dviraśanayoḥ dviraśaneṣu

Compound dviraśana -

Adverb -dviraśanam -dviraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria