Declension table of ?dvirasana

Deva

MasculineSingularDualPlural
Nominativedvirasanaḥ dvirasanau dvirasanāḥ
Vocativedvirasana dvirasanau dvirasanāḥ
Accusativedvirasanam dvirasanau dvirasanān
Instrumentaldvirasanena dvirasanābhyām dvirasanaiḥ dvirasanebhiḥ
Dativedvirasanāya dvirasanābhyām dvirasanebhyaḥ
Ablativedvirasanāt dvirasanābhyām dvirasanebhyaḥ
Genitivedvirasanasya dvirasanayoḥ dvirasanānām
Locativedvirasane dvirasanayoḥ dvirasaneṣu

Compound dvirasana -

Adverb -dvirasanam -dvirasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria