Declension table of ?dviradamaya

Deva

NeuterSingularDualPlural
Nominativedviradamayam dviradamaye dviradamayāni
Vocativedviradamaya dviradamaye dviradamayāni
Accusativedviradamayam dviradamaye dviradamayāni
Instrumentaldviradamayena dviradamayābhyām dviradamayaiḥ
Dativedviradamayāya dviradamayābhyām dviradamayebhyaḥ
Ablativedviradamayāt dviradamayābhyām dviradamayebhyaḥ
Genitivedviradamayasya dviradamayayoḥ dviradamayānām
Locativedviradamaye dviradamayayoḥ dviradamayeṣu

Compound dviradamaya -

Adverb -dviradamayam -dviradamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria