Declension table of ?dviradāśana

Deva

NeuterSingularDualPlural
Nominativedviradāśanam dviradāśane dviradāśanāni
Vocativedviradāśana dviradāśane dviradāśanāni
Accusativedviradāśanam dviradāśane dviradāśanāni
Instrumentaldviradāśanena dviradāśanābhyām dviradāśanaiḥ
Dativedviradāśanāya dviradāśanābhyām dviradāśanebhyaḥ
Ablativedviradāśanāt dviradāśanābhyām dviradāśanebhyaḥ
Genitivedviradāśanasya dviradāśanayoḥ dviradāśanānām
Locativedviradāśane dviradāśanayoḥ dviradāśaneṣu

Compound dviradāśana -

Adverb -dviradāśanam -dviradāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria