Declension table of ?dviradāsya

Deva

MasculineSingularDualPlural
Nominativedviradāsyaḥ dviradāsyau dviradāsyāḥ
Vocativedviradāsya dviradāsyau dviradāsyāḥ
Accusativedviradāsyam dviradāsyau dviradāsyān
Instrumentaldviradāsyena dviradāsyābhyām dviradāsyaiḥ dviradāsyebhiḥ
Dativedviradāsyāya dviradāsyābhyām dviradāsyebhyaḥ
Ablativedviradāsyāt dviradāsyābhyām dviradāsyebhyaḥ
Genitivedviradāsyasya dviradāsyayoḥ dviradāsyānām
Locativedviradāsye dviradāsyayoḥ dviradāsyeṣu

Compound dviradāsya -

Adverb -dviradāsyam -dviradāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria