Declension table of ?dviradāntaka

Deva

MasculineSingularDualPlural
Nominativedviradāntakaḥ dviradāntakau dviradāntakāḥ
Vocativedviradāntaka dviradāntakau dviradāntakāḥ
Accusativedviradāntakam dviradāntakau dviradāntakān
Instrumentaldviradāntakena dviradāntakābhyām dviradāntakaiḥ dviradāntakebhiḥ
Dativedviradāntakāya dviradāntakābhyām dviradāntakebhyaḥ
Ablativedviradāntakāt dviradāntakābhyām dviradāntakebhyaḥ
Genitivedviradāntakasya dviradāntakayoḥ dviradāntakānām
Locativedviradāntake dviradāntakayoḥ dviradāntakeṣu

Compound dviradāntaka -

Adverb -dviradāntakam -dviradāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria