Declension table of ?dvirabhyastā

Deva

FeminineSingularDualPlural
Nominativedvirabhyastā dvirabhyaste dvirabhyastāḥ
Vocativedvirabhyaste dvirabhyaste dvirabhyastāḥ
Accusativedvirabhyastām dvirabhyaste dvirabhyastāḥ
Instrumentaldvirabhyastayā dvirabhyastābhyām dvirabhyastābhiḥ
Dativedvirabhyastāyai dvirabhyastābhyām dvirabhyastābhyaḥ
Ablativedvirabhyastāyāḥ dvirabhyastābhyām dvirabhyastābhyaḥ
Genitivedvirabhyastāyāḥ dvirabhyastayoḥ dvirabhyastānām
Locativedvirabhyastāyām dvirabhyastayoḥ dvirabhyastāsu

Adverb -dvirabhyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria