Declension table of ?dvirabhyasta

Deva

NeuterSingularDualPlural
Nominativedvirabhyastam dvirabhyaste dvirabhyastāni
Vocativedvirabhyasta dvirabhyaste dvirabhyastāni
Accusativedvirabhyastam dvirabhyaste dvirabhyastāni
Instrumentaldvirabhyastena dvirabhyastābhyām dvirabhyastaiḥ
Dativedvirabhyastāya dvirabhyastābhyām dvirabhyastebhyaḥ
Ablativedvirabhyastāt dvirabhyastābhyām dvirabhyastebhyaḥ
Genitivedvirabhyastasya dvirabhyastayoḥ dvirabhyastānām
Locativedvirabhyaste dvirabhyastayoḥ dvirabhyasteṣu

Compound dvirabhyasta -

Adverb -dvirabhyastam -dvirabhyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria