Declension table of dvirāmuṣyāyaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvirāmuṣyāyaṇaḥ | dvirāmuṣyāyaṇau | dvirāmuṣyāyaṇāḥ |
Vocative | dvirāmuṣyāyaṇa | dvirāmuṣyāyaṇau | dvirāmuṣyāyaṇāḥ |
Accusative | dvirāmuṣyāyaṇam | dvirāmuṣyāyaṇau | dvirāmuṣyāyaṇān |
Instrumental | dvirāmuṣyāyaṇena | dvirāmuṣyāyaṇābhyām | dvirāmuṣyāyaṇaiḥ |
Dative | dvirāmuṣyāyaṇāya | dvirāmuṣyāyaṇābhyām | dvirāmuṣyāyaṇebhyaḥ |
Ablative | dvirāmuṣyāyaṇāt | dvirāmuṣyāyaṇābhyām | dvirāmuṣyāyaṇebhyaḥ |
Genitive | dvirāmuṣyāyaṇasya | dvirāmuṣyāyaṇayoḥ | dvirāmuṣyāyaṇānām |
Locative | dvirāmuṣyāyaṇe | dvirāmuṣyāyaṇayoḥ | dvirāmuṣyāyaṇeṣu |