Declension table of ?dviraṃsakā

Deva

FeminineSingularDualPlural
Nominativedviraṃsakā dviraṃsake dviraṃsakāḥ
Vocativedviraṃsake dviraṃsake dviraṃsakāḥ
Accusativedviraṃsakām dviraṃsake dviraṃsakāḥ
Instrumentaldviraṃsakayā dviraṃsakābhyām dviraṃsakābhiḥ
Dativedviraṃsakāyai dviraṃsakābhyām dviraṃsakābhyaḥ
Ablativedviraṃsakāyāḥ dviraṃsakābhyām dviraṃsakābhyaḥ
Genitivedviraṃsakāyāḥ dviraṃsakayoḥ dviraṃsakānām
Locativedviraṃsakāyām dviraṃsakayoḥ dviraṃsakāsu

Adverb -dviraṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria