Declension table of ?dvipuṭī

Deva

FeminineSingularDualPlural
Nominativedvipuṭī dvipuṭyau dvipuṭyaḥ
Vocativedvipuṭi dvipuṭyau dvipuṭyaḥ
Accusativedvipuṭīm dvipuṭyau dvipuṭīḥ
Instrumentaldvipuṭyā dvipuṭībhyām dvipuṭībhiḥ
Dativedvipuṭyai dvipuṭībhyām dvipuṭībhyaḥ
Ablativedvipuṭyāḥ dvipuṭībhyām dvipuṭībhyaḥ
Genitivedvipuṭyāḥ dvipuṭyoḥ dvipuṭīnām
Locativedvipuṭyām dvipuṭyoḥ dvipuṭīṣu

Compound dvipuṭi - dvipuṭī -

Adverb -dvipuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria