Declension table of ?dvipravācanā

Deva

FeminineSingularDualPlural
Nominativedvipravācanā dvipravācane dvipravācanāḥ
Vocativedvipravācane dvipravācane dvipravācanāḥ
Accusativedvipravācanām dvipravācane dvipravācanāḥ
Instrumentaldvipravācanayā dvipravācanābhyām dvipravācanābhiḥ
Dativedvipravācanāyai dvipravācanābhyām dvipravācanābhyaḥ
Ablativedvipravācanāyāḥ dvipravācanābhyām dvipravācanābhyaḥ
Genitivedvipravācanāyāḥ dvipravācanayoḥ dvipravācanānām
Locativedvipravācanāyām dvipravācanayoḥ dvipravācanāsu

Adverb -dvipravācanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria