Declension table of ?dvipratika

Deva

NeuterSingularDualPlural
Nominativedvipratikam dvipratike dvipratikāni
Vocativedvipratika dvipratike dvipratikāni
Accusativedvipratikam dvipratike dvipratikāni
Instrumentaldvipratikena dvipratikābhyām dvipratikaiḥ
Dativedvipratikāya dvipratikābhyām dvipratikebhyaḥ
Ablativedvipratikāt dvipratikābhyām dvipratikebhyaḥ
Genitivedvipratikasya dvipratikayoḥ dvipratikānām
Locativedvipratike dvipratikayoḥ dvipratikeṣu

Compound dvipratika -

Adverb -dvipratikam -dvipratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria