Declension table of ?dvipratika

Deva

MasculineSingularDualPlural
Nominativedvipratikaḥ dvipratikau dvipratikāḥ
Vocativedvipratika dvipratikau dvipratikāḥ
Accusativedvipratikam dvipratikau dvipratikān
Instrumentaldvipratikena dvipratikābhyām dvipratikaiḥ dvipratikebhiḥ
Dativedvipratikāya dvipratikābhyām dvipratikebhyaḥ
Ablativedvipratikāt dvipratikābhyām dvipratikebhyaḥ
Genitivedvipratikasya dvipratikayoḥ dvipratikānām
Locativedvipratike dvipratikayoḥ dvipratikeṣu

Compound dvipratika -

Adverb -dvipratikam -dvipratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria