Declension table of ?dvipratihāra

Deva

MasculineSingularDualPlural
Nominativedvipratihāraḥ dvipratihārau dvipratihārāḥ
Vocativedvipratihāra dvipratihārau dvipratihārāḥ
Accusativedvipratihāram dvipratihārau dvipratihārān
Instrumentaldvipratihāreṇa dvipratihārābhyām dvipratihāraiḥ dvipratihārebhiḥ
Dativedvipratihārāya dvipratihārābhyām dvipratihārebhyaḥ
Ablativedvipratihārāt dvipratihārābhyām dvipratihārebhyaḥ
Genitivedvipratihārasya dvipratihārayoḥ dvipratihārāṇām
Locativedvipratihāre dvipratihārayoḥ dvipratihāreṣu

Compound dvipratihāra -

Adverb -dvipratihāram -dvipratihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria