Declension table of ?dvipitṛkā

Deva

FeminineSingularDualPlural
Nominativedvipitṛkā dvipitṛke dvipitṛkāḥ
Vocativedvipitṛke dvipitṛke dvipitṛkāḥ
Accusativedvipitṛkām dvipitṛke dvipitṛkāḥ
Instrumentaldvipitṛkayā dvipitṛkābhyām dvipitṛkābhiḥ
Dativedvipitṛkāyai dvipitṛkābhyām dvipitṛkābhyaḥ
Ablativedvipitṛkāyāḥ dvipitṛkābhyām dvipitṛkābhyaḥ
Genitivedvipitṛkāyāḥ dvipitṛkayoḥ dvipitṛkāṇām
Locativedvipitṛkāyām dvipitṛkayoḥ dvipitṛkāsu

Adverb -dvipitṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria