Declension table of ?dvipeśvara

Deva

MasculineSingularDualPlural
Nominativedvipeśvaraḥ dvipeśvarau dvipeśvarāḥ
Vocativedvipeśvara dvipeśvarau dvipeśvarāḥ
Accusativedvipeśvaram dvipeśvarau dvipeśvarān
Instrumentaldvipeśvareṇa dvipeśvarābhyām dvipeśvaraiḥ dvipeśvarebhiḥ
Dativedvipeśvarāya dvipeśvarābhyām dvipeśvarebhyaḥ
Ablativedvipeśvarāt dvipeśvarābhyām dvipeśvarebhyaḥ
Genitivedvipeśvarasya dvipeśvarayoḥ dvipeśvarāṇām
Locativedvipeśvare dvipeśvarayoḥ dvipeśvareṣu

Compound dvipeśvara -

Adverb -dvipeśvaram -dvipeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria