Declension table of ?dvipendradāna

Deva

NeuterSingularDualPlural
Nominativedvipendradānam dvipendradāne dvipendradānāni
Vocativedvipendradāna dvipendradāne dvipendradānāni
Accusativedvipendradānam dvipendradāne dvipendradānāni
Instrumentaldvipendradānena dvipendradānābhyām dvipendradānaiḥ
Dativedvipendradānāya dvipendradānābhyām dvipendradānebhyaḥ
Ablativedvipendradānāt dvipendradānābhyām dvipendradānebhyaḥ
Genitivedvipendradānasya dvipendradānayoḥ dvipendradānānām
Locativedvipendradāne dvipendradānayoḥ dvipendradāneṣu

Compound dvipendradāna -

Adverb -dvipendradānam -dvipendradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria