Declension table of ?dvipañcaviṃśa

Deva

NeuterSingularDualPlural
Nominativedvipañcaviṃśam dvipañcaviṃśe dvipañcaviṃśāni
Vocativedvipañcaviṃśa dvipañcaviṃśe dvipañcaviṃśāni
Accusativedvipañcaviṃśam dvipañcaviṃśe dvipañcaviṃśāni
Instrumentaldvipañcaviṃśena dvipañcaviṃśābhyām dvipañcaviṃśaiḥ
Dativedvipañcaviṃśāya dvipañcaviṃśābhyām dvipañcaviṃśebhyaḥ
Ablativedvipañcaviṃśāt dvipañcaviṃśābhyām dvipañcaviṃśebhyaḥ
Genitivedvipañcaviṃśasya dvipañcaviṃśayoḥ dvipañcaviṃśānām
Locativedvipañcaviṃśe dvipañcaviṃśayoḥ dvipañcaviṃśeṣu

Compound dvipañcaviṃśa -

Adverb -dvipañcaviṃśam -dvipañcaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria