Declension table of ?dvipañcamūlī

Deva

FeminineSingularDualPlural
Nominativedvipañcamūlī dvipañcamūlyau dvipañcamūlyaḥ
Vocativedvipañcamūli dvipañcamūlyau dvipañcamūlyaḥ
Accusativedvipañcamūlīm dvipañcamūlyau dvipañcamūlīḥ
Instrumentaldvipañcamūlyā dvipañcamūlībhyām dvipañcamūlībhiḥ
Dativedvipañcamūlyai dvipañcamūlībhyām dvipañcamūlībhyaḥ
Ablativedvipañcamūlyāḥ dvipañcamūlībhyām dvipañcamūlībhyaḥ
Genitivedvipañcamūlyāḥ dvipañcamūlyoḥ dvipañcamūlīnām
Locativedvipañcamūlyām dvipañcamūlyoḥ dvipañcamūlīṣu

Compound dvipañcamūli - dvipañcamūlī -

Adverb -dvipañcamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria