Declension table of ?dvipañcadvayasāṅgulā

Deva

FeminineSingularDualPlural
Nominativedvipañcadvayasāṅgulā dvipañcadvayasāṅgule dvipañcadvayasāṅgulāḥ
Vocativedvipañcadvayasāṅgule dvipañcadvayasāṅgule dvipañcadvayasāṅgulāḥ
Accusativedvipañcadvayasāṅgulām dvipañcadvayasāṅgule dvipañcadvayasāṅgulāḥ
Instrumentaldvipañcadvayasāṅgulayā dvipañcadvayasāṅgulābhyām dvipañcadvayasāṅgulābhiḥ
Dativedvipañcadvayasāṅgulāyai dvipañcadvayasāṅgulābhyām dvipañcadvayasāṅgulābhyaḥ
Ablativedvipañcadvayasāṅgulāyāḥ dvipañcadvayasāṅgulābhyām dvipañcadvayasāṅgulābhyaḥ
Genitivedvipañcadvayasāṅgulāyāḥ dvipañcadvayasāṅgulayoḥ dvipañcadvayasāṅgulānām
Locativedvipañcadvayasāṅgulāyām dvipañcadvayasāṅgulayoḥ dvipañcadvayasāṅgulāsu

Adverb -dvipañcadvayasāṅgulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria